मार्कण्डेय मुनि द्वारा वर्णित “महामृत्युंजय स्तोत्र” मृत्युंजय पंचांग में प्रसिद्ध है और यह मृत्यु के भय को मिटाने वाला स्तोत्र है। इस स्तोत्र द्वारा प्रार्थना करते हुए भक्त के मन में भगवान के प्रति दृढ़ विश्वास बन जाता है कि उसने भगवान “रुद्र” का आश्रय ले लिया है और यमराज भी उसका कुछ बिगाड़ नहीं पाएगा
Mrityunjaya Stotram Detail:
| स्तोत्र का नाम | महामृत्युंजय स्तोत्र |
| संबंधित | भगवान् शिव |
| भाषा | संस्कृत और हिंदी |
| सूत्र | पुराण |
Table of Contents
महामृत्युंजय स्तोत्र हिंदी में – Maha Mrityunjaya Stotram in Sanskrit
॥ श्री महामृत्युंजय स्तॊत्रम् ॥
श्रीगणेशाय नमः ।
ॐ अस्य श्री महा मृत्युंजय स्तॊत्र मंत्रस्य
श्री मार्कांडॆय ऋषिः अनुष्टुप् छंदः
श्री मृत्युंजयॊ दॆवता गौरीशक्तिः मम सर्वारिष्ट
समस्त मृत्त्युशांत्यर्थं सकलैश्वर्य प्राप्त्यर्थं
जपॆ विनियॊगः अथ ध्यानम्
ध्यानम्
चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तस्थितं
मुद्रापाशमृगाक्षसत्रविलसत्पाणिं हिमांशुप्रभम् ।
कोटीन्दुप्रगलत्सुधाप्लुततमुं हारादिभूषोज्ज्वलं
कान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावयेत् ॥
रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १॥
नीलकण्ठं कालमूर्त्तिं कालज्ञं कालनाशनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ २॥
नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रदम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ३॥
वामदेवं महादेवं लोकनाथं जगद्गुरुम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ४॥
देवदेवं जगन्नाथं देवेशं वृषभध्वजम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ५॥
त्र्यक्षं चतुर्भुजं शान्तं जटामकुटधारिणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६॥
भस्मोद्धूलितसर्वाङ्गं नागाभरणभूषितम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ७॥
अनन्तमव्ययं शान्तं अक्षमालाधरं हरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८॥
आनन्दं परमं नित्यं कैवल्यपददायिनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ९॥
अर्द्धनारीश्वरं देवं पार्वतीप्राणनायकम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १०॥
प्रलयस्थितिकर्त्तारमादिकर्त्तारमीश्वरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ११॥
व्योमकेशं विरूपाक्षं चन्द्रार्द्धकृतशेखरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १२॥
गङ्गाधरं शशिधरं शङ्करं शूलपाणिनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १३॥
Variation
गङ्गाधरं महादेवं सर्वाभरणभूषितम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६॥
अनाथः परमानन्तं कैवल्यपदगामिनि ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १४॥
स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १५॥
कल्पायुर्द्देहि मे पुण्यं यावदायुररोगताम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १६॥
शिवेशानां महादेवं वामदेवं सदाशिवम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १७॥
उत्पत्तिस्थितिसंहारकर्तारमीश्वरं गुरुम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १८॥
फलश्रुति
मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।
तस्य मृत्युभयं नास्ति नाग्निचौरभयं क्वचित् ॥ १९॥
शतावर्त्तं प्रकर्तव्यं संकटे कष्टनाशनम् ।
शुचिर्भूत्वा पथेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥ २०॥
मृत्युञ्जय महादेव त्राहि मां शरणागतम् ।
जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ २१॥
तावकस्त्वद्गतः प्राणस्त्वच्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य देवेशं त्र्यम्बकाख्यमनुं जपेत् ॥ २३॥
नमः शिवाय साम्बाय हरये परमात्मने ।
प्रणतक्लेशनाशाय योगिनां पतये नमः ॥ २४॥
शताङ्गायुर्मन्त्रः ।
ॐ ह्रीं श्रीं ह्रीं ह्रैं ह्रः हन हन दह दह पच पच गृहाण गृहाण
मारय मारय मर्दय मर्दय महामहाभैरव भैरवरूपेण
धुनय धुनय कम्पय कम्पय विघ्नय विघ्नय विश्वेश्वर
क्षोभय क्षोभय कटुकटु मोहय मोहय हुं फट्
स्वाहा इति मन्त्रमात्रेण समाभीष्टो भवति ॥
॥ इति श्रीमार्कण्डेयपुराणे मार्कण्डेयकृत महामृत्युञ्जयस्तोत्रं सम्पूर्णम् ॥
મહામૃત્યુંજયસ્તોત્રમ્ – રુદ્રં પશુપતિમ્ | Maha Mrutyunjaya Stotram Gujarati
શ્રીગણેશાય નમઃ ।
ઓં અસ્ય શ્રીમહામૃત્યુંજયસ્તોત્રમંત્રસ્ય શ્રી માર્કંડેય ઋષિઃ,
અનુષ્ટુપ્છંદઃ, શ્રીમૃત્યુંજયો દેવતા, ગૌરી શક્તિઃ,
મમ સર્વારિષ્ટસમસ્તમૃત્યુશાંત્યર્થં સકલૈશ્વર્યપ્રાપ્ત્યર્થં
જપે વિનોયોગઃ ।
ધ્યાનમ્
ચંદ્રાર્કાગ્નિવિલોચનં સ્મિતમુખં પદ્મદ્વયાંતસ્થિતં
મુદ્રાપાશમૃગાક્ષસત્રવિલસત્પાણિં હિમાંશુપ્રભમ્ ।
કોટીંદુપ્રગલત્સુધાપ્લુતતમું હારાદિભૂષોજ્જ્વલં
કાંતં વિશ્વવિમોહનં પશુપતિં મૃત્યુંજયં ભાવયેત્ ॥
રુદ્રં પશુપતિં સ્થાણું નીલકંઠમુમાપતિમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 1॥
નીલકંઠં કાલમૂર્ત્તિં કાલજ્ઞં કાલનાશનમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 2॥
નીલકંઠં વિરૂપાક્ષં નિર્મલં નિલયપ્રદમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 3॥
વામદેવં મહાદેવં લોકનાથં જગદ્ગુરુમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 4॥
દેવદેવં જગન્નાથં દેવેશં વૃષભધ્વજમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 5॥
ત્ર્યક્ષં ચતુર્ભુજં શાંતં જટામકુટધારિણમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 6॥
ભસ્મોદ્ધૂલિતસર્વાંગં નાગાભરણભૂષિતમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 7॥
અનંતમવ્યયં શાંતં અક્ષમાલાધરં હરમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 8॥
આનંદં પરમં નિત્યં કૈવલ્યપદદાયિનમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 9॥
અર્દ્ધનારીશ્વરં દેવં પાર્વતીપ્રાણનાયકમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 10॥
પ્રલયસ્થિતિકર્ત્તારમાદિકર્ત્તારમીશ્વરમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 11॥
વ્યોમકેશં વિરૂપાક્ષં ચંદ્રાર્દ્ધકૃતશેખરમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 12॥
ગંગાધરં શશિધરં શંકરં શૂલપાણિનમ્ ।
(પાઠભેદઃ) ગંગાધરં મહાદેવં સર્વાભરણભૂષિતમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 13॥
અનાથઃ પરમાનંતં કૈવલ્યપદગામિનિ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 14॥
સ્વર્ગાપવર્ગદાતારં સૃષ્ટિસ્થિત્યંતકારણમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 15॥
કલ્પાયુર્દ્દેહિ મે પુણ્યં યાવદાયુરરોગતામ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 16॥
શિવેશાનાં મહાદેવં વામદેવં સદાશિવમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 17॥
ઉત્પત્તિસ્થિતિસંહારકર્તારમીશ્વરં ગુરુમ્ ।
નમામિ શિરસા દેવં કિં નો મૃત્યુઃ કરિષ્યતિ ॥ 18॥
ફલશ્રુતિ
માર્કંડેયકૃતં સ્તોત્રં યઃ પઠેચ્છિવસન્નિધૌ ।
તસ્ય મૃત્યુભયં નાસ્તિ નાગ્નિચૌરભયં ક્વચિત્ ॥ 19॥
શતાવર્ત્તં પ્રકર્તવ્યં સંકટે કષ્ટનાશનમ્ ।
શુચિર્ભૂત્વા પથેત્સ્તોત્રં સર્વસિદ્ધિપ્રદાયકમ્ ॥ 20॥
મૃત્યુંજય મહાદેવ ત્રાહિ માં શરણાગતમ્ ।
જન્મમૃત્યુજરારોગૈઃ પીડિતં કર્મબંધનૈઃ ॥ 21॥
તાવકસ્ત્વદ્ગતઃ પ્રાણસ્ત્વચ્ચિત્તોઽહં સદા મૃડ ।
ઇતિ વિજ્ઞાપ્ય દેવેશં ત્ર્યંબકાખ્યમનું જપેત્ ॥ 23॥
નમઃ શિવાય સાંબાય હરયે પરમાત્મને ।
પ્રણતક્લેશનાશાય યોગિનાં પતયે નમઃ ॥ 24॥
શતાંગાયુર્મંત્રઃ ।
ઓં હ્રીં શ્રીં હ્રીં હ્રૈં હ્રઃ
હન હન દહ દહ પચ પચ ગૃહાણ ગૃહાણ
મારય મારય મર્દય મર્દય મહામહાભૈરવ ભૈરવરૂપેણ
ધુનય ધુનય કંપય કંપય વિઘ્નય વિઘ્નય વિશ્વેશ્વર
ક્ષોભય ક્ષોભય કટુકટુ મોહય મોહય હું ફટ્
સ્વાહા ઇતિ મંત્રમાત્રેણ સમાભીષ્ટો ભવતિ ॥
॥ ઇતિ શ્રીમાર્કંડેયપુરાણે માર્કંડેયકૃત મહામૃત્યુંજયસ્તોત્રં સંપૂર્ણમ્ ॥
| Vedasara Shiva Stotram Lyrics | वेदसारशिवस्तोत्रम् – पशूनां पतिं पापनाशं |
| Shiv Bilvashtakam Lyrics | बिल्वाष्टकम् – त्रिदलं त्रिगुणाकारं |
| Karpur Gauram Mantra | कर्पूर गौरं करुणावतारं मंत्र हिंदी |
| Shiva Panchakshar Stotra Lyrics | शिव पंचाक्षर स्तोत्र अर्थ सहित |
| Mahamrityunjaya Mantra | महामृत्युंजय मंत्र |
| Aum Chanting | ॐ का अर्थ और महत्व |
| Om Purnamadah Purnamidam | ॐ पूर्णमद: पूर्णमिदं |
निष्कर्ष
दोस्तों कमेंट के माध्यम से यह बताएं कि “Mrityunjaya Stotram in Sanskrit – महामृत्युंजय स्तोत्र” वाला यह आर्टिकल आपको कैसा लगा | आप सभी से निवेदन हे की अगर आपको हमारी पोस्ट के माध्यम से सही जानकारी मिले तो अपने जीवन में आवशयक बदलाव जरूर करे फिर भी अगर कुछ क्षति दिखे तो हमारे लिए छोड़ दे और हमे कमेंट करके जरूर बताइए ताकि हम आवश्यक बदलाव कर सके |
आपका एक शेयर हमें आपके लिए नए आर्टिकल लाने के लिए प्रेरित करता है | ऐसी ही कहानी के बारेमे जानने के लिए हमारे साथ जुड़े रहे धन्यवाद ! 🙏















