Morning Prayer in Hindi – सुबह की प्रार्थना | प्रार्थना का अर्थ

5255
Morning Prayer in Hindi - प्रार्थना

प्रार्थना का अर्थ : Morning Prayer in Hindi प्रार्थना के संबंध में आदि शक्ति ने कहा है प्रार्थना उर्जा प्राप्त करने की अलौकिक शक्ति है और अपने इष्ट(भगवान) अथवा विद्या के देव से सीधा संवाद है। प्रार्थना लौकिक व अलौकिक समस्या का समाधान है।

“सुबह की प्रार्थना” आध्यात्मिकता, कृतज्ञता और आने वाले पुरे दिन के लिए आशीर्वाद मांगने के साथ दिन की शुरुआत करने के तरीके के रूप में सुबह में की जाने वाली प्रार्थना या भक्ति अभ्यास को संदर्भित करता है।

स्तोत्रMorning Prarthana in Hindi
संबंधितपरमात्मा
भाषासंस्कृत और हिंदी
सूत्रपुराण

प्रार्थना के नियम – प्रार्थना का अर्थ | Morning Prayer in Hindi

गणेश पाठ

वक्रतुंड महाकाय सूर्यकोटि समप्रभ
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा

ॐ गणाधिपाय नमः
ॐ उमापुत्राय नमः
ॐ विघ्ननाशनाय नमः
ॐ विनायकाय नमः
ॐ ईशपुत्राय नमः
ॐ सर्वसिद्धिप्रदाय नमः
ॐ एकदन्ताय नमः
ॐ इभवक्त्राय नमः
ॐ मूषकवाहनाय नमः
ॐ कुमारगुरवे नमः

शान्ति पाठ

ॐ शान्तिरन्तरिशँ, शान्तिः पृथिवी शान्तिरापः
शान्तिरोषधयः शान्ति वनस्पतयः शान्तिविशवेदेवाः
शान्तिब्रमहा शान्तिँ, सवॅ शान्तिः शान्तिरेव
शान्ति सामा शान्तिः, शान्तिरेधि़, शुभ शान्तिभॅवतु
ऒं शान्तिः, शान्तिः, शान्तिः ॥

ऊँ घौः शान्तिरन्तरिक्ष ऊँ शान्तिः, पृथिवि शान्तिरापः,
शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्र्वेदेवाः,
शान्तिब्रर्हशान्तिः, सर्व ऊँ शान्तिः, शान्तिरेवः, सा मा शान्तिरेधि ।।
ऊँ शान्तिः, शान्तिः, शान्ति । सर्वारिष्ट-सुशान्तिभर्वतु ।।

सर्वेषां स्वस्ति भवतु । सर्वेषां शान्तिर्भवतु ।
सर्वेषां पूर्नं भवतु । सर्वेषां मड्गलं भवतु ॥

सर्वे भवन्तु सुखिनः। सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु। मा कश्चित् दुःख भाग्भवेत्॥

ॐ सह नाववतु | सह नौ भुनक्तु |सह वीर्यं करवावहै |
तेजस्विनावधीतमस्तु | मा विद्विषावहै ||

सरस्वती प्रार्थना

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि |
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ||

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥1॥

शुक्लां ब्रह्मविचार सार परमामाद्यां जगद्व्यापिनीं
वीणा-पुस्तक-धारिणीमभयदां जाड्यान्धकारापहाम्‌।
हस्ते स्फटिकमालिकां विदधतीं पद्मासने संस्थिताम्‌
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्‌॥2॥

गायत्री मंत्र

ૐभूर्भुव: स्वः । तत् सवितुर्वरेण्यं ।
भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥

ॐ नमः शिवाय

वन्दे उमापतिं सुरगुरुं वन्दे जगत्कारणम् |
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् |
वन्दे सूर्य शशाङ्क वह्निनयन वन्दे मुकुन्द प्रियम् |
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् |
ॐ नमः शिवाय ||

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् |
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ||

महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः .
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः .. १..

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः .
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः

असित-गिरि-समं स्यात् कज्जलं सिन्धु-पात्रे ।
सुर-तरुवर-शाखा लेखनी पत्रमुर्वी ॥
लिखति यदि गृहीत्वा शारदा सर्वकालं ।
तदपि तव गुणानामीश पारं न याति ॥

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥

ॐ त्रयम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् |
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ||

Morning Prayer in Hindi – सुबह की प्रार्थना

कराग्रे वसते लक्ष्मी, करमूले सरस्वती
करमध्ये तू गोविंद प्रभाते कर दर्शनं ।

वसुदेव सुतं देवं , कंस चारूण मर्दनं
देवकी परमानंदं , कृष्णं वंदे जगतगुरूं।

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् |
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ||

श्री हरि प्रार्थना

करारविन्देन पादारविन्दं मुखारविन्दे विनिवेशयन्तं |
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ||

शांताकारं भुजगशयनं पद्मनाभं सुरेशम्
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् |
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ||

मङ्गलं भगवान्विष्णुर्मङ्गलं गरुडध्वजः |
मङ्गलं पुण्डरीकाक्षो मङ्गलायतनं हरिः ||

अच्युतं केशवं रामनारायणम् |कृष्णदामोदरं वासुदेवं हरिम् |
श्रीधरं माधवं गोपिकावल्लभम् |जानकीनायकं रामचंद्रं भजे ||

कायेन वाचा मनसेंद्रियैर्वा | बुद्ध्यात्मना वा प्रकृतिस्वभावात् |
करोमि यद्यत् सकलं परस्मै | नारायणायेति समर्पयामि ||

हनुमान प्रार्थना

मनोजवं मारुततुल्यवेगम् जितेन्द्रियं बुद्धिमताम् वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये॥

लक्ष्मी स्त्रुति
महालक्ष्मी च विद्महे| विष्णुपत्नी च धीमहि| तन्नो लक्ष्ह्मीः प्रचोदयात् ||

ॐ ह्रीम् श्रीम् क्लीम् महालक्ष्मि महालक्ष्मि |
येहि येहि सर्वसौभाग्यम् देहि मे स्वाहा ||

सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके।
शरण्ये त्र्यंबके देवी नारायणी नमोस्तुते॥

या देवी सर्वभूतेषु मातृरुपेण संस्थितः |
या देवी सर्वभूतेषु शक्तिरुपेण संस्थितः |
या देवी सर्वभूतेषु शान्तिरुपेण संस्थितः |
नमस्तस्यैः नमस्तस्यैः नमस्तस्यैः नमो नमः |

गुरू मन्त्र

ॐ गुरूर्ब्रह्मा गुरूर्विष्णु गुरूदेवो महेश्वरः।
गुरूर्साक्षात् परब्रह्म तस्मै श्री गुरूवे नमः॥

नवग्रह मन्त्र

ॐ ब्रह्मा मुरारिः त्रिपुरान्तकारी भानुः शशी भूमि-सुतो बुधश्च।
गुरूश्च शुक्रः शनि राहु केतवेः सर्वे ग्रहाः शान्तिः करा भवन्तु॥

सूर्य वंदना

हे सूर्य देव, हे तेजपुंज, हे ज्योतिर्मय, हे तिमिर हरण |
हे कमल विकासन, सर्वोच्चासन, रोग ढिठ, दुःख दुर करण ||
आदित्य, दिवाकर, अंशुमान, रवि आदि तुम्हारे संबोधन |
हे सूर्यवंश के मुल नाथ, तव राम करे शत कोटि नमन||

आदिदेव नमस्तुभ्यम् , प्रसीद् मम् भास्कर |
दिवाकर नमस्तुभ्यम्, प्रभाकर नमस्तुते ||
लोहितम् रत्नारुढ़म् , सर्वलोकपितामहम् |
महापाप हरम् देवम् , त्वम् सूर्यम् प्रणमाम्यहम् ||

निष्कर्ष 

दोस्तों कमेंट के माध्यम से यह बताएं कि “Morning Prarthana in Hindi – प्रार्थना” वाला यह आर्टिकल आपको कैसा लगा | आप सभी से निवेदन हे की अगर आपको हमारी पोस्ट के माध्यम से सही जानकारी मिले तो अपने जीवन में आवशयक बदलाव जरूर करे फिर भी अगर कुछ क्षति दिखे तो हमारे लिए छोड़ दे और हमे कमेंट करके जरूर बताइए ताकि हम आवश्यक बदलाव कर सके | 

आपका एक शेयर हमें आपके लिए नए आर्टिकल लाने के लिए प्रेरित करता है | ऐसी ही कहानी के बारेमे जानने के लिए हमारे साथ जुड़े रहे धन्यवाद ! 🙏